New Step by Step Map For bhairav kavach

Wiki Article

  



आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

अनुष्टुप् छन्दः । श्रीबटुकभैरवो देवता ।

विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः

೧೨



बटुक भैरव कवच का व्याख्यान स्वयं महादेव ने किया है। जो इस बटुक भैरव कवच का more info अभ्यास करता है, वह सभी भौतिक सुखों को प्राप्त करता है।



ನೈರೃತ್ಯಾಂ ಕ್ರೋಧನಃ ಪಾತು ಮಾಮುನ್ಮತ್ತಸ್ತು ಪಶ್ಚಿಮೇ

प्रवक्ष्यामि समासेन चतुर्वर्गप्रसिद्धये ॥ ६॥

ಸದ್ಯೋಜಾತಸ್ತು ಮಾಂ ಪಾಯಾತ್ ಸರ್ವತೋ ದೇವಸೇವಿತಃ

ರಕ್ಷಾಹೀನಂತು ಯತ್ ಸ್ಥಾನಂ ವರ್ಜಿತಂ ಕವಚೇನ ಚ

कुरू ध्वयम लिंगमूले त्वाधारे वटुकह स्वयं च

Report this wiki page